An effort to spread Information about acadamics

Blog / Content Details

विषयवस्तु विवरण



त्रयोदशः पाठः आचार्योपदेशाः || कक्षा 8 विषय संस्कृत || हिन्दी अनुवाद एवं प्रश्नोत्तर

संस्कृत पाठ का हिन्दी अनुवाद

(संस्कृत नाटकानां परम्परा अतिप्राचीना अस्ति। इयं परम्परा साम्प्रतमपि निर्वाधरूपेण प्रचलति। विंशशताब्यां गुर्जरप्रदेशीय श्रीमूलशहुरमाणिकलालयाज्ञिकेनापि अनेकानि पुस्तकानि रचितानि। तेषु संस्कृतभाषाया- संयोगितास्वयंवर प्रतापविजय छत्रपतिसाम्राज्यञ्च वर्ण्यन्ते। 'छत्रपतिसाम्राज्यम' तु ऐतिहासिक नाटकम् अस्ति। बादयेऽस्मिन् छत्रपति शिवराजस्य शौर्यपूर्णकार्याणाम् एवं तात्कालिक वन-सम्रादुनीतिविरुद्धस्पर्षस्य अन्ते च स्वराज्य संस्थापनायाः चित्रणमस्ति। प्रस्तुतोऽयं नादयांशः 'छत्रपतिसाम्राज्यम्' इति नाटकात् एवं उद्धृतः । अस्मिन् शिवराजस्य गुरोः श्रीरामदासस्योपदेशाः सन्ति। राष्ट्रभक्तिभावनाभरितोऽयम् अंशः निदर्शनीयः।)

(ततः प्रविशति रामदासेन सह शिवराज:) शिवराजः- (सप्रश्रयम्) दिष्ट्याद्य कृतार्थतां गमितोऽस्मि चिरप्रार्थितेन भगवत्- प्रसाद- अधिगमेन।
(इति पुष्पस्रजं कण्ठे समर्प्य पादयोः पतति ।)
श्रीरामदासः - भारतैकवीर ! उत्तिष्ठ । धर्मराज्य संस्थापनार्थं शङ्कर अंशेन अवतीर्णस्य तव भवतु सर्वत्र अप्रतिहतो विजयः।

हिन्दी अनुवाद- (उसके बाद रामदास के साथ शिवाजी प्रवेश करते हैं।)
शिवराज-(विनम्रतापूर्वक) सौभाग्य से आज मैं बहुत समय से प्रार्थित (प्रार्थना करने पर) भगवान की कृपापूर्वक आने से सफलता को प्राप्त हुआ हूँ।
(इस प्रकार पुष्पाहार गले में समर्पित करके पैरों में गिरते हैं।)
श्रीरामदास- भारत के एक वीर । उठो। धर्म के राज्य की अच्छी प्रकार से स्थापना के लिए शंकर के अंश (भाग) के द्वारा) अवतरित तुम्हारी सब जगह निर्विघ्न विजय हो।

शिवराजः- (उत्थाय) प्रतिगृहीताशीः ।
श्रीरामदासः - व्यवस्थितवर्णाश्रमे अस्मिन् भारते वर्षे दुष्कृतां हिंसनं साधूनां च परित्राणम् एव क्षत्रियस्य परो धर्मः। तत् नयमार्गम् अवलम्ब्य उत्पथगामिनो नृपाधमान् च उन्मूल्य प्रवर्तय स्वधर्मशासनम् यतः-
वृत्तं यथा धर्मभयेन रक्ष्यते नृभिस्तथा नैव नरेन्द्रशासनात् ।
धर्मान् सदाचारपरानतो नृपः प्रजाहितज्ञो नियमेन पालयेत् ॥

अनुवाद-
शिवराज - (उठकर) आशीर्वाद प्राप्त हो गया।
श्रीरामदास - व्यवस्थित वर्णाश्रम में इस भारतवर्ष में दुष्कर्मियों को मारना और सज्जनों की सुरक्षा ही क्षत्रिय का परम धर्म है। इसलिए नीदि के मार्ग का सहारा लेकर कुमार्ग गामी और अधम राजाओं को जड़ से उखाड़कर अपना धर्मराज्य स्थापित करो। क्योंकि-
'जैसी मनुष्यों द्वारा धर्म के भय से चरित्र की रक्षा की जाती है।
वैसी राजा की आज्ञा से नहीं। सदाचारी प्रजा के हित को जानने वाला राजा नियम से धर्म का पालन कराये।'

शिवराजः - भगवन् ! तव अनुग्रहेण अद्य निवृत्तं मे मोहावरणम्। नवीकृतश्च साम्राज्य संस्थापनोत्साहः।
श्रीरामदासः - वत्स! तव साहाय्यार्थी प्रतिमठं मया निर्मीयन्ते राष्ट्रभावभाविताः शतशो युवगणाः । तदिमे-
व्यायामयोगोपचिताङ्गत्वा विद्याकलादण्डनयप्रतिष्ठिताः।
राष्ट्रकभक्ता उपधाविशोधिता भवन्तु ते भाविरणे सहायाः ॥

अनुवाद- शिवराज - भगवन् ! आपकी कृपा से आज मेरा मोह का आवरण (पर्दा) समाप्त हो गया है और साम्राज्य की स्थापना का उत्साह नया सा कर दिया गया है। श्री रामदास - वत्स ! तुम्हारी सहायता के लिए मेरे द्वारा प्रत्येक मठ (आश्रम) में राष्ट्रीय भावना वाले सैकड़ों युवाओं के समूह तैयार किये जा रहे हैं। इसलिये ये-
'राष्ट्र के एक भक्त व्यायाम और योग से प्राप्त अंगों की शक्ति वाले विद्याओं, कलाओं, दण्डनीति में कुशल, धर्म, अर्थ में संस्कारित भविष्य में होने वाले युद्ध में तुम्हारी सहायता करने वाले होवें।'

शिवराजः - अहो, परमार्थतो भगवतैवारब्धे राष्ट्र उद्धरण-उद्यमे अहं तु निमित्तमात्रमेव ।
श्रीरामदासः - वत्स! न केवलं शिष्य इति त्वमसि मम प्रेमास्पदम् अपितु त्वमसि मे द्वितीयं हृदयं त्वदधीनैवास्ति मे साध्यसिद्धिः। तन्मया सततं सावधानेन उदीक्ष्यते त्वद् विजयध्वजप्रसरः। सम्प्रत्यपि त्वां निर्विण्णम् उपश्रुत्य संप्राप्तोऽस्मि अहं तव प्रोत्साहनार्थम् एतद् दुर्गराजम्। अथ त्वां स्वकर्मणि अभिप्रवृत्तं वीक्ष्य प्रतिष्ठेऽहं धर्मप्रवचनाय दुर्गान्तरम् ।
शिवराजः - भगवतानुग्राह्य अयं जनो भूयो दर्शनेन
श्रीरामदासः - भारतैकवीर! सम्पादयतु तवाभीष्टं भगवती परदेवता ।
(इति निष्क्रान्तः)

अनुवाद- शिवराज- अहो, वस्तुतः भगवान् द्वारा ही आरम्भ किये गये राष्ट्र के उद्धार के कार्य में मैं तो निमित्त (कारण) मात्र ही हूँ ।
श्रीरामदास-वत्स ! तुम न केवल मेरे शिष्य बल्कि प्रिय हो। अपितु तुम मेरे द्वितीय हृदय हो, तुम्हारे हाथ में ही मेरे लक्ष्य की प्राप्ति है। इसलिए मैं निरन्तर सावधानी से तुम्हारी विजय पताका का लहराना सादर देखता हूँ। इस समय भी तुमको दुःखो सुनकर मैं तुम्हारे प्रोत्साहन के लिए इस विशाल किले में आया हूँ। अब तुमको अपने कार्य में लगा हुआ देखकर मैं धर्म के उपदेश देने के लिए दूसरे किले की ओर प्रस्थान करता हूँ।
शिवराज- यह जन (शिवाजी) फिर (आपके द्वारा) दर्शन से कृपा करने योग्य है।
श्रीरामदास - भारत के एक वीर ! तुम्हारे इच्छित को भगवान् परमात्मा पूरा करें।
(निकल जाते हैं)

संस्कृत कक्षा 8 के इन 👇 प्रकरणों को भी पढ़िए।।
1. वन्दना श्लोकों का हिन्दी अनुवाद (कक्षा 8 वीं) संस्कृत
2. लोकहितम मम करणीयम्- पाठ का हिंदी अनुवाद (कक्षा- 8 वीं) संस्कृत
3. अभ्यास: – प्रथमः पाठः लोकहितम मम करणीयम् (कक्षा आठवीं संस्कृत)
4. कालज्ञो वराहमिहिरः पाठ का हिन्दी अनुवाद एवं अभ्यास
5. तृतीय पाठः गणतंत्रदिवसः पाठ का अनुवाद एवं अभ्यास कार्य

शब्दार्थाः
सप्रश्रयम् = विनम्रतापूर्वक।
प्रतिगृहीताशीः = आशीर्वाद प्राप्त।
दिष्ट्या = सौभाग्य से।
दुष्कृताम् = निन्दितकर्म करने वालों का या दुष्कर्मियों का।
कृतार्थताम् = सफलता को।
अस्मिन् =इसमें।
प्रसादाधिगमेन = कृपापूर्वक आने से।
हिंसनम् = मारना।
पुष्पस्त्रजम् = पुष्पहार।
परित्राणम् = सुरक्षा।
समर्प्य = समर्पित करके।
परोधर्मः = श्रेष्ठ धर्म।
पादयोः= पैरों पर।
नयमार्गम् = नीतिपथ।
उत्तिष्ठ = उठो।
अवलम्ब्य = सहारा लेकर।
संस्थापनार्थम् = अच्छे प्रकार से स्थापना के लिए।
उत्पथगामिनः = कुमार्ग गामी।
नृपाधमान् = अधम राजाओं को।
अंशेन = अंश के द्वारा।
धर्मशासनम् = धर्मराज्य।
वृत्तम् = चरित्र को।
अवतीर्णस्य = अवतरित का।
नृभिः = मनुष्यों के द्वारा।
अप्रतिहतः = निर्बाध, निर्विघ्न।
सदाचारपरान् = सदाचार परायण या सदाचारी।
उत्थाय = उठकर।
प्रजाहितज्ञः = प्रजाहित का ज्ञाता या प्रजा के हित को जानने वाला।
परमार्थतः = वस्तुतः।
आरब्ये = आरम्भ किये गये।
प्रेमास्पदम् = प्रिय।
अनुग्रहेण = कृपा से।

संस्कृत कक्षा 8 के इन 👇 प्रकरणों को भी पढ़िए।।
1. चतुर्थः पाठः नीतिश्लोकाः कक्षा 8 संस्कृत
2. पञ्चमः पाठः अहम् ओरछा अस्मि पाठ का हिन्दी अनुवाद एवं प्रश्नोत्तर
3. षष्ठःपाठः स्वामीविवेकानन्दः हिन्दी अनुवाद एवं अभ्यास
4. अष्टमः पाठः - यक्षप्रश्नाः (पाठ 8 यक्ष के प्रश्न)
5. नवमः पाठः वसन्तोत्सवः (संस्कृत) हिन्दी अनुवाद एवं अभ्यासः

अभ्यासः
प्रश्न 1. एकपदेन उत्तरे लिखत-
(एक शब्द में उत्तर लिखो )
(क) पुष्पस्त्रजं कण्ठे कः समर्पयति ?
(पुष्पाहार गले में कौन समर्पित करता है ?)
उत्तर- शिवराजः । ( शिवाजी)
(ख) वृत्तं केन रक्ष्यते ?
(चरित्र की रक्षा कैसे की जाती है ?)
उत्तर- धर्म भयेन (धर्म के भय से)
(ग) अद्य मे कि निवृत्तम् ?
(आज मेरा क्या समाप्त हो गया है ?)
उत्तर- मोहावरणम् । (मोह का आवरण)
(घ) नृपः धर्मान् केन पालयेत् ?
(राजा धर्म का पालन कैसे कराये ? )
उत्तर- नियमेन। (नियम से)
(ङ) शिवराजम् भारतैकवीर ! इति शब्देन कः सम्बोधयति ?
(शिवाजी को 'भारत का एक वीर ! इस शब्द से कौन सम्बोधित करता है ?)
उत्तर- श्रीरामदासः । (श्रीरामदास)

प्रश्न 2. एकवाक्येन उत्तरं लिखत-
(एक वाक्य में उत्तर लिखो-)
(क) शिवराजस्य गुरुः कः आसीत् ?
(शिवाजी के गुरु कौन थे ? )
उत्तर- शिवराजस्य गुरुः श्रीरामदासः आसीत् ।
(शिवाजी के गुरु श्रीरामदास थे।)
(ख) क्षत्रियस्य परो धर्मः किं अस्ति ?
(क्षत्रिय का परम धर्म क्या है ?)
उत्तर- श्रत्रियस्य परोधर्म: दुष्कृतां हिंसने साधूनां च परित्राणम् अस्ति ।
(क्षत्रिय का परम धर्म दुष्कर्मियों को मारना और सज्जनों की सुरक्षा है।)
(ग) शिवराजस्य साहाय्यार्थ श्रीरामदास किम् करोति स्म ?
(शिवाजी की सहायता के लिए श्रीरामदास क्या कर रहे थे ?)
उत्तर- शिवराजस्य साहाय्यार्थं श्रीरामदासः प्रतिमठे राष्ट्रभावभावितान् शतशः युवगणान् निर्माति स्म।
(शिवाजी की सहायता के लिए श्रीरामदास प्रत्येक मठ में सैकड़ों युवागणों का निर्माण कर रहे थे।)
(घ) कीदृशाः युवगणा: भाविरणे सहायाः भविष्यन्ति ?
(कैसे युवकों के समूह भविष्य में होने वाले युद्ध में सहायक होंगे ?)
उत्तर- राष्ट्रकभक्ताः युवगणाः भाविरणे सहायाः भविष्यन्ति ।
(राष्ट्रभक्त युवकों के समूह भविष्य में होने वाले युद्ध में सहायक होंगे।)
(ङ) शिवराजस्य अभीष्टं का सम्पादयतु ?
(शिवराज की इच्छा को कौन पूरा करे ?)
उत्तर- शिवराजस्य अभीष्ट भगवती परदेवता सम्पादयतु ।
(शिवराज की इच्छा को भगवान परमात्मा पूरा करें।)

संस्कृत कक्षा 8 के इन 👇 प्रकरणों को भी पढ़िए।।
1. दशमः पाठः आजादचन्द्रशेखरः (कक्षा 8 संस्कृत) हिन्दी अनुवाद, अभ्यास एवं व्याकरण
2. सुभाषितानि (एकादश: पाठ:) संस्कृत हिन्दी अनुवाद
3. द्वादशः पाठः चित्रकूटम् (कक्षा 8 विषय संस्कृत)
4. त्रयोदशः पाठ: 'अन्तर्जालम्' (कक्षा 8 विषय- संस्कृत)

प्रश्न 3. रिक्तस्थानं पूरयत-
(रिक्त स्थान भरो-)
(क) वृत्तं यथा धर्मभयेन रक्ष्यते।
(ख) प्रजाहितज्ञो नियमेन पालयेत्
(ग) मया निर्मीयन्ते राष्ट्र भावभाविताः।
(घ) अपितु त्वमसि मे द्वितीयं हृदयम्
(ङ) भारतैकवीर। सम्पादयतु तवाभीष्टम्।

प्रश्न 4. सन्धि विच्छेदं कुरुत-
(सन्धि विच्छेद करो-)
(क) गमितोऽस्मि, (ख) त्वमसि, (ग) नृभिस्तथा, (घ) भगवतैवारब्धे, (ङ) भारतैकवीरः, (च) सम्प्रत्यपि, (छ) प्रतिष्ठेऽहम्, (ज) तवाभीष्टम् (झ) योगोपचित, (ण) राष्ट्रैक भक्तेः ।
उत्तर- (क) गमितः + अस्मि, (ख) त्वम् + असि, (ग) नृभिः + तथा, (घ) भगवत् + एव + आरब्धे, (ङ) भारत एक + वीरः, (च) सम्प्रति + अपि, (छ) प्रतिष्ठे + अहम्, (ज) तव + अभीष्टम्, (झ) योग उपचित, (ण) राष्ट्र + एक + भक्तेः ।

प्रश्न 5. सन्धिं कुरुत-
(सन्धि करो-)
उत्तर- (क) शङ्कर + अंशेन + अवतीर्णस्य = शङ्करांशेनावतीर्णस्य ।
(ख) वर्णाश्रमे + अस्मिन् = वर्णाश्रमेऽस्मिन् ।
(ग) उत् + मूल्य = उन्मूल्य |
(घ) राष्ट्र + उद्धरण + उद्यमे = राष्ट्रोद्धरणोद्यमे ।
(ङ) उत् + ईक्ष्यते = उदीक्ष्यते ।

प्रश्न 6. श्लोकं पूरयत-
(श्लोक पूरा करो-)
उत्तर- वृत्तं यथा धर्मभयेन रक्ष्यते नृभिस्तथा नैव नरेन्द्रशासनात् ।
धर्मान् सदाचारपरानतो नृपः
प्रजाहितज्ञो नियमेन पालयेत् ॥

प्रश्न 7. संस्कृतेन भावार्थ लिखत -
(संस्कृत में भावार्थ लिखो-)
व्यायामयोगोपचिताङ्गसत्त्वा विद्याकलादण्डनयप्रतिष्ठिताः।
राष्ट्रकभक्ता उपधाविशोधिता भवन्तु ते भाविरणे सहायाः॥
उत्तर- राष्ट्र प्रति एकभक्ताः, व्यायामेन योगेन च अङ्गनां शक्तिसम्पन्नाः, विद्यासु कलासु दण्डनीतेः कुशलाः, धर्मे अर्थे च संस्कारिताः, भविष्ये युद्धे शतशः युवगणाः तव सहायकाः भवन्तु ।

प्रश्न 8. निम्नाङ्कितशब्दान् आधृत्य वाक्यरचना कुरुत-
(निम्न शब्दों के आधार पर वाक्य रचना करो-)
(क) दिष्ट्या (ख) सदाचारः (ग) परित्राणम् (घ) धर्मशासनम् (ङ) राष्ट्रिय भावना।
उत्तर-
वाक्य-प्रयोग:

(क) दिष्ट्या– अद्य दिष्ट्या कृतार्थतां गमितोऽस्मि (ख) सदाचारः – सदाचारः परमोधर्मः ।
(ग) परित्राणम्– साधूनां परित्राणम् क्षत्रियस्य परो धर्म।
(घ) धर्मशासनम् – त्वं स्वधर्मशासनं प्रवर्तय।
(ङ) राष्ट्रिय भावना – मया राष्ट्रियभावनाभाविताः युवगणाः निर्मीयन्ते।

प्रश्न 9. अर्थानुसारं युग्मनिर्माणं कुरुत
(अर्थ के अनुसार जोड़े बनाओ-)
(अ)..........(ब)
(क) साधूनाम् - रक्ष्यते
(ख) शिवराजः - तवाभीष्टम्
(ग) दुष्कृताम् - रक्षणम्
(घ) धर्मभ - हिंस
(ङ) सम्पादयतु - श्रीरामदासः
उत्तर-
(अ)...........(ब)
(क) साधूनाम् - रक्षणम्
(ख) शिवराजः - श्रीरामदासः
(ग) दुष्कृताम् - हिंस
(घ) धर्मभ - रक्ष्यते
(ङ) सम्पादयतु - तवाभीष्टम्

प्रश्न 10. निम्नाङ्कितपदानां विलोमपदानि लिखत-
(नीचे लिखे शब्दों के विलोम शब्द लिखो-)
उत्तर-
पदानि - विलोमपदम्
(क) मया - त्वया
(ख) निवृत्तम् - संवृत्तम्
(ग) तव - मम
(घ) उत्थानम् - पतनम्
(ङ) अस्मिन् - तस्मिन्

संस्कृत कक्षा 6 के इन 👇 पाठों को भी पढ़िए।
1. प्रथमः पाठः शब्द परिचय (कक्षा 6वीं) संस्कृत
2. स्तुति श्लोकाः हिन्दी अनुवाद (कक्षा- 6) संस्कृत
3. द्वितीयः पाठः 'कर्तृक्रियासम्बन्धः' संस्कृत कक्षा - 6
4. तृतीयः पाठः सर्वनामशब्दाः
5. तृतीयः पाठः सर्वनामशब्दाः (स्त्रीलिंङ्गम्) (भाग-1 ) हिन्दी अनुवाद व अभ्यास
6. तृतीयः पाठः नपुंसलिङ्गम् (संस्कृत कक्षा-6)

आशा है, उपरोक्त जानकारी आपके लिए उपयोगी होगी।
धन्यवाद।
R F Temre
rfcompetition.com

I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com

  • Share on :

Comments

Leave a reply

Your email address will not be published. Required fields are marked *

You may also like

संस्कृत मॉडल प्रश्नपत्र (ब्लूप्रिंट आधारित) वार्षिक परीक्षा 2024 कक्षा 8 | Blueprint Based Sanskrit Solved Model Question Paper

इस भाग में वार्षिक परीक्षा की तैयारी हेतु कक्षा 8 वीं विषय संस्कृत का हल सहित मॉडल प्रश्न पत्र यहाँ प्रस्तुत किया गया है।

Read more

संस्कृत कक्षा- 8th वार्षिक परीक्षा वर्ष 2024 | महत्वपूर्ण वैकल्पिक प्रश्न | Objective Qurstions for Annual Exam 2024

इस लेख में संस्कृत कक्षा- 8th की वार्षिक परीक्षा वर्ष 2024 हेतु 26 महत्वपूर्ण वैकल्पिक प्रश्न यहां दिए गए हैं।

Read more

षोडशः पाठ: - कवित्वं कालिदासस्य | हिन्दी अनुवाद, प्रश्नोत्तर व व्याकरण | कक्षा 8 विषय संस्कृत | Kavitvam Kalidasasya

इस पाठ में कक्षा 8 विषय संस्कृत के षोडशः पाठ: - कवित्वं कालिदासस्य (Kavitvam Kalidasasya) का हिन्दी अनुवाद, प्रश्नोत्तर व व्याकरण के बारे में जानकारी दी गई है।

Read more

Follow us

Catagories

subscribe