प्रतिभापर्व मूल्यांकन 2021 ~ आदर्श उत्तरपत्रक– विषय - संस्कृत, कक्षा - 6 वीं
Pratibhaprava Evaluation 2021 ~ Model Answer Sheet - Subject - Sanskrit, Class-VI
खण्डः- 'अ'
प्रश्न-1:- उचितं विकल्पं चित्वा लिखत्–
(अ) एतत् चित्रम् अस्ति–
(A) शुकस्य
(B) कपोतस्य
(C) मयूरस्य
(D) काकस्य
उत्तरम् :- (C) मयूरस्य
(ब) निर्देशानुसारं शब्दानां सम्मुखे लिङ्गं लिखत्–
यथा – सैनिकः – पुल्लिङ्गं
.....शब्दः .. –.. लिङ्गं
(i) 'चटका' – स्त्रीलिङ्गं
(ii) 'फलम्' – नपुंसकलिङ्गं
(iii) 'भल्लूकः' – पुल्लिङ्गं
प्रश्न 2 :- अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत–
परेषाम् उपकारः परोपकारः। सूर्यः लोकहिताय तपति। नद्यः परोपकाराय वहन्ति। वृक्षाः परोपकाराय फलानि यच्छन्ति। एवं प्रकृतिः परोपकाराय प्रेरयति।
(i) कः लोकहिताय तपति?
उत्तरम् :- सूर्यः लोकहिताय तपति।
(ii) वृक्षाः किमर्थं फलानि यच्छन्ति?
उत्तरम् :- वृक्षाः परोपकाराय फलानि यच्छन्ति।
(iii) 'नद्यः' अस्मिन शब्दे किं वचनम् अस्ति?
उत्तरम् :- 'नद्यः' शब्दे एक वचनम् अस्ति।
प्रश्न 3 :- अधोलिखित पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत–
विदेशेशु धनं विद्या, व्यसनेषु धनं मतिः।
परलोके धनं धर्मः, शीलं सर्वत्र वैधनम्।।
(i) विदेशेशु विद्या किं भवति?
उत्तरम् :- विदेशेशु विद्या धनं भवति।
(ii) परलोके धनं किम्?
उत्तरम् :- परलोके धनं धर्मः।
(iii) व्यसनेषु किं मतिः?
उत्तरम् :- व्यसनेषु धनं मतिः।
(iv) विदेशेशु अस्मिन पदे का विभक्ति?
उत्तरम् :- विदेशेशु पदे सप्तमी विभक्ति।
प्रश्न 4 पाठ्यपुस्तकात् एकं श्लोकं लिखत्–
.......................................................
........................................................
टीप :- विद्यार्थी के द्वारा संस्कृत पाठ्यपुस्तक से किसी भी श्लोक को लिखने पर अंक प्रदान की जाने चाहिए।
प्रश्न 5 :- उदाहरणानुसारं सन्धिविच्छेदं कुरूत्–
यथा – विद्यालयः = विद्या + आलयः
(i) भोजनालयः = भोजन + आलयः
(ii) हिमालयः = हिम + आलयः
(iii) कार्यालय = कार्य + आलयः
(iv) शिवालय = शिव + आलयः
प्रश्न 6 :- कोष्टकात् शब्दान् चित्वा पत्र पूर्तिं कुरुत्–
(गृहम्, प्रणामाः, मूल्याङ्कनम्, कुशलिनी)
.......................................केवलारीतः
....................................२१/१२/२०२०
पूज्यमातः
............प्रणामाः
अहं ईश्वरस्य कृपया कुशलिनी अस्मि। भवत्याः स्वास्थयं कथम् अस्ति। अहं आगामिमासे गृहम् आगमिष्यामि। मार्चमासे मम् मूल्याङ्कनम् अस्ति।
....................................भवत्याः पुत्री
..................................... रमा
................................... कक्षा– षष्ठी
परियोजना कार्यम्
खण्डः –'ब'
प्रश्न 7:- (अ) 'मम् दिनचर्यां' पाठ–आधारेण स्वदिनचर्यां संस्कृते लिखत–
..........कार्याणि................. समयः
यथा– अहम् उत्तिष्ठामि – पञ्चवादने
(i) अहम् विद्यालयं गच्छामि–सार्धसप्तवादने
(ii) अहम् गृहम् आगच्छामि–सार्धद्वादशवालने
(iii) अहम् क्रिडामि(खेलामि)– सायङ्काले
(iv) अहम् शयनं करोमि – नववादने
(ब) चतुर्णां भोज्यपदार्थानां नामानि संस्कृते लिखत्वा चित्र निर्माणं कुरुत्–
भोज्यपदार्थानां नामानि.... –.....चित्राणि
उदाहरणम्–
(i) आम्रम् (आम)
.
.
.
.
(ii) कलायः (मटर)
.
.
.
.
(iii) चणकः (चना)
.
.
.
.
(iv) पयोहिम (आइसक्रीम)
.
.
.
.
.
टीप :- विद्यार्थी द्वारा किन्हीं भी चार भोज्य पदार्थों के नाम लिखकर चित्र बनाने पर अंक प्रदान किए जाने चाहिए।
RF competition
INFOSRF.COM
I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com
Watch related information below
(संबंधित जानकारी नीचे देखें।)
Comments