प्रतिभापर्व ~ आदर्श उत्तरपत्रक– विषय - संस्कृत, कक्षा-आठवीं
Pratibhaprava ~ Model Answer Sheet - Subject - Sanskrit, Class-VIII
खण्डः- 'अ'
प्रश्न-1:- "लोकहितं मम करणीयम्" इति पाठ आधारेण उदाहरणानुसारमं रिक्तस्थानानि पूरयत्–
लोकहितं – मम कररणीयम्
मनसा सततं – स्मरणीयम्
न भोगभवने – रमणीयम्
कार्यक्षेत्रे – त्वरणीयम्
तत्र मया – सञ्चरणीयम्
अधोलिखित गद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृत भाषायां लिखत–
अहम् ओरछा ! अहम निवाड़ीमंडले स्थितं प्राचीनं नगरम् अस्मि। पूर्व स्वतंत्रराज्यरूपेण मम परिचयः आसीत्। मम् स्थापना षोडशशताब्दे बुंदेला-राजपूतेन रुद्रप्रतापेन कृता। मम परितः सघनं वनं अस्ति। अस्मिन वने सागौनवृक्षाः अधिकाः भवन्ति। सागौनकाष्ठं बहुमूल्यं भवति।
प्रश्नाः :- (i) ओरछा नगरं कस्मिन् मण्डले अस्ति?
उत्तरम् :- ओरछा नगरं निवाड़ीमण्डले अस्ति।
(ii) ओरछां परितः किम् अस्ति?
उत्तरम् :- ओरछां परितः सघनं वनं अस्ति।
(iii) ओरछानगरस्य स्थापना केन कृता?
उत्तरम् :- ओरछानगरस्य स्थापना बुंदेला-राजपूतेन रुद्रप्रतापेन कृता।
(iv) "अस्ति" अस्मिन् पदे कः धातुः?
उत्तरम् :- "अस्ति" अस्मिन् पदे 'अस्' धातुः।
प्रश्न 3:- श्लोकं पठित्वा प्रश्नानाम् उत्तराणि संस्कृत–भाषायां लिखत्–
उद्योगे नास्ति दारिद्र्यं, जपतो नास्ति पातकम्।
मौने च कलहो नास्ति, नास्ति जागरिते भयम्।।
प्रश्नाः :- (A) उद्योगे किं नास्ति?
उत्तरम् :- उद्योगे दारिद्र्यं नास्ति।
(B) जपतः किं नास्ति?
उत्तरम् :- जपतः पातकम् नास्ति।
(C) कुत्र कलहो नास्ति?
उत्तरम् :- मौनं कलहो नास्ति।
(D) भयं कुत्र नास्ति?
उत्तरम् :- भयं जागरिते नास्ति।
प्रश्न 4 पाठ्यपुस्तकात् एकं श्लोकं लिखत्–
.......................................................
........................................................
टीप :- विद्यार्थी के द्वारा संस्कृत पाठ्यपुस्तक से किसी भी श्लोक को लिखने पर अंक प्रदान की जाने चाहिए।
प्रश्न 5 :- निर्देशानुुसारं उत्तरं लिखत्–
1. उदाहरणानुसारं सन्धिं / सन्धिविच्छेदं वा कुरूत्–
उदाहरणम् – विद्यालयः = विद्या + आलयः
(i) हिमालयः = हिम + आलयः
(ii) पुस्तकालयः = पुस्तक + आलयः
(iii) महोत्सवः = महा + उत्सवः
(iv) सज्जनः = सत् + जनः
2. अधोलिखित संख्याः उदाहरणानुसारं संस्कृत–भाषायां लिखत्–
उदाहरणम् :- 21 = एकविंशंतिः
(i) 30 = त्रिंशत्
(ii) 45 = पञ्चचत्वारिंशत्
(iii) 26 = षट्विंशतिः
(iv) 48 = अष्टचत्वारिंशत्
प्रश्न 6:- अधोलिखित विषयेषु एकं विषयं चित्वा चत्वारि वाक्यानि संस्कृते लिखत्–
(1) धेनुः (2) विद्यालयः (3) महापुरुषः आजाद चन्द्रशेखरः (4) पुस्तकं
उदाहरणः :-
विद्यालयः
(१) मम् विद्यालये अध्यापनव्यवस्था नितरां प्रशंसनीया अस्ति।
(२) मम् विद्यालये विशालं क्रीड़ाक्षेत्रम् अस्ति।
(३) मम् विद्यालये प्रधानाचार्यः युयोग्यः अनुशासनप्रियश्च अस्ति।
(४) मम् विद्यालये पुस्तकालयोsपि विद्यते।
टीप :- उपरोक्त विषयों में विद्यार्थी द्वारा किसी एक विषय पर 4 वाक्य लिखने पर अंक प्रदान किए जाने चाहिए।
परियोजना कार्यम्
खण्डः –'ब'
प्रश्न 7:- (अ) पाठ्यपुस्तकात् केsपि चतुर्महापुरुषाणां नामानि चित्वा तेषां परिचयं- योगदानं च संस्कृते लिखत्–
महापुरुषाणां नामानि – परिचययोगदानं च
(I) स्वामी विवेकानन्दः
● परिचययोगदानं :- विवेकानन्दस्य मातुः नाम भुनेश्वरी देवी विश्वनाथदत्तः च पितुः नाम आसीत्।स्वामीविवेकानंदः स्वज्ञानदीप्त्या सदुदेशैः जनान् अध्यात्मपरायणमकरोत्।
(II) प्रियदर्शिनी इन्दिरा
परिचययोगदानं :- जवाहरलालनेहरूः इन्दिरायाः पिता कमलानेहरु च जननी अभवत्। बाल्यकाले एव तया 'वानरसेना' इति नाम्नी बालकानां संङ्घठना कृता। लालबहादुरशास्त्रिणः मृत्योरनन्तरं इन्दिरा भारतस्य प्रधानमंत्री अभवत् । तत्पदमङ्गीकृत्य सा देशसेवायां सर्वभावेन संलग्ना जाता।
(III) आजादचन्द्रशेखरः
परिचययोगदानं :- चंद्रशेखरस्य जन्म मध्यप्रदेशे अलीराजपुरमंडलान्तर्गते 'भाभरा' नामकग्रामे अभवत्। सीतारामतिवारी तस्य पिता जगरानीदेवी च माता आसीत्। चंद्रशेखरेन 'हिंदुस्तान सोशलिस्ट रिपब्लिकन आर्मी' इति स्वाधीनतासैनीकानाम् एकम् सङ्घटनं कृतम। तस्मिन् सङ्घठने भगतसिंह–राजगुरु–बटुकेश्वर– शिवराम–सुखदेवसदृशाः क्रांतिकारिणः सहायका अभवन्। काकोरी–साइमनकमीशन–केंद्रीयअसेंबलीमध्ये अग्नेयास्त्रप्रक्षेपणादिशु सः शिरोमणि।
(IV) वराहमिहिरः
परिचययोगदानं :- वराहमिहिरस्य पितुः नाम आदित्यदासः आसीत्। वराहमिहिरः देवज्ञः वैज्ञानिकश्चासीत्। सः गतानुगतिकतायाः स्थाने वैज्ञानिकदृष्टिकोणस्य महत्तमं प्रतिपादितवान्।
टीप :- यदि विद्यार्थी उपरोक्त के अलावा किन्ही भी महापुरुषों के संदर्भ में जानकारी लिखते हैं तो अंक दिए जाने चाहिए।
(ब) ऐक्यबलं कथायाः अधोलिखित पात्राणां कथनं लिखत्–
I. काष्ठभेदकः – "सः एव बुद्धिमान् यः गतं च न चिन्तयति।"
II. चटका – "एषः मत्तगजः हन्तव्यः अन्यथा एषः सर्वान् पशुपक्षिपादपान् नाशयिष्यति।"
III. मक्षिका – "यत् मित्रम् एव मित्रस्य कार्यं साधयति।"
IV. मण्डूकः – "एकीभूता दुर्बला अपि सबलं शत्रुं हन्तुं शक्नुवन्ति।"
टीप:- यदि विद्यार्थीगण उपरोक्त के अलावा भी कथनों को लिखते हैं तो अंक प्रदान किए जाने चाहिए।
RF competition
INFOSRF.COM
I hope the above information will be useful and important.
(आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।)
Thank you.
R F Temre
infosrf.com
Watch related information below
(संबंधित जानकारी नीचे देखें।)
Comments